Search This Blog

Saturday, February 5, 2011

शिशुसंस्कृतम्


वर्णमालां पठ बाल
अ-आ अक्षरमालाम्
आदरेण बाल ।
इ-ई इत आगच्छ
ईशं शरणं गच्छ ।।
उ-ऊ उद्गिर स्पष्टम्
ऊहित्वा रेखाम् ।
ऋ-ॠ ऋषिसुरगणः
नॄणां वन्द्यः प्रथमम् ।।
ए-ऐ एहि जनानाम्
ऐक्यं साधय सततम् ।।
अं-अः राष्ट्रियभावं
साधयामः प्रतिक्षणम् (नित्यम्)।।
·         गु.गणपय्य होळ्ळः
अक्षरमाला
रामः लिखति अ-आ-इ-ई ।
कृष्णः लिखति उ-ऊ-ऋ-लृ ।
बाला लिखति ए-ओ-ऐ-औ ।
अं अः लिखति गोपीनाथः ।।१।।
का तवं बाले? काञ्चनमाला ।
कस्याः पुत्री? कनकलतायाः ।
हस्ते किं ते? तालीपत्रम् ।
का वा रेखा? क-ख-ग-घ ।।२।।
कस्त्वं बाल? मोहनकृष्णः ।
कस्याः पुत्रः? हेमलतायाः ।
हस्ते किं तत्? लेखनफलकम् ।
किं तल्लिखितं? च-छ-ज-झ ।।३।।
का त्वं बाले? स्नेहलताहम् ।
कस्याः पुत्री? हंसलतायाः ।
हस्ते किं तत्? लेखनपत्रम् ।
किं वा लिखसि? ट-ठ-ड-ढ ।।४।।
कस्त्वं बाल? दीनदयालुः ।
को वा जनकः? रामकिशोरः ।
हस्ते किं ते? पुस्तकमेव ।
किं वा पठसि? त-थ-द-ध ।।५।।
का सा बाला? प्रेमलता सा ।
कस्याः पुत्री? कल्पलतायाः ।
हस्ते किं वा? लेखनपत्रम् ।
किं वा वदति? प-फ-ब-भ ।।६।।
श्रीशः लिखति य-र-ल-व ।
माला पठति श-ष-स-ह ।
सर्वो लिखति ञमङणनमिति ।
देवः नन्दति दृष्ट्वा सर्वम् ।।७।।
·         (सं) ए.वासुदेव बल्लाळः
वर्णमालां पठ बाल
अहं प्रभाते उत्तिष्ठामि
माता-पितरौ प्रणमामि ।
देवान् भक्तवरेण्यान् नत्वा
पठने मतिं विधास्यामि ।।
विना विलम्बं शालां गच्छन्
पाठ्यांशान् अवगच्छामि ।
सर्वान् विषयान् सम्यगधीत्य
बुद्धिविशदतां प्राप्नोमि ।।
शिष्टाचारान् साधुविचारान्
वृद्धिकरान् आकलयामि ।
विद्याभ्यासाचारविचारैः
सर्वश्रेष्ठतां विन्दामि ।।
·         जनार्दन हेगडे

2 comments:

  1. oh my lord is there a platform to learn samskrit at the outskirt of tamilnadu. where thereis agitators and the hindi opponents never bothered about the younger should be brought up as a multi linguist. shishu samaskritham a jai

    ReplyDelete
  2. accha! ahre! VAAREVAAAH!SABAASH SH SH SH1 OH MERI SHREE MATHA IN THE SHISHU SAMSKRITH SUB HEAD AKSHARAMALA OH DEVI MAAYEE MEIN MERI NAAM BEE UDHAR DHEKSAKTHI HOON! VO THEENOM MEI HEMALATHA YAA SNEHALATHAHAM AUR HASLATHAYAA1 VO DHONOM HASTHE THE ? OH DEVI KYA AASAN HEI OH SAMSKRITH! THE BAALA LOG SHOULD COMPULSORILY MAKE USE OF THIS OPORTUNITY EVEN ON SATURDAYS AND SUNDAYS THE PARENTS SHOULD BE MADE AWARE OF THIS OPPORTUNITY TO BRINGUP THEIR CHILDREN ALL CAPABLE. VERYGOOD EFFORT TAKEN I THANKYOU FOR THE NAYA APPROACH TO RENEW THE PURAANI BAASHA THE DEVANAGIRI BASHA TO MAKE AVAILABLE IN THE MARKET OF GLOBALIZATION TO BEST USE OF IT. NALLA MUYARCHI. VAAZHTHUKKAL.

    ReplyDelete