Search This Blog

Saturday, February 5, 2011

ஆசார்யர்/ आचार्यः


आचिनोति च शास्त्राणि आचारे स्थापयत्यपि ।
स्वयम् आचरते यस्मात् तस्मात् आचार्य उच्यते ।।
आचार्य-आख्य-अधरस्थ-अरणि समनुमिलत्
शिष्य-रूप-उत्तर-अरणि-आवेध-उद्भासितेन स्फुटतर-परिबोध-अग्निना दह्यमाने ।

कर्मवासना तत्-कृत-तनु-भुवन-भ्रान्ति-कान्तारपूरे
दाह्य-अभावेन विद्या-शिखिनि च विरते त्वन्मयि खलु अवस्था ।।

1 comment: